June 9, 2023

श्री विन्ध्येश्वरीस्तोत्रं

0
0
(0)

निशुम्भ-शुम्भ मर्दिनीं, प्रचन्ड मुन्ड खन्डिनीं ।वने रणे प्रकशिनीं, भजामि विन्ध्यवासिनीम् ॥

त्रिशुल – मुन्डधारिणीं, धराविघाहारिणीम्।गृहे – गृहे निवासिनीं, भजामि विन्ध्यवासिनीम्॥

दरिद्र्थ – दुःख हारिणीं, सदा विभूतिकारिणीम्।वियोगशोक – हारिणीं, भजामि विन्ध्यवासिनीम्॥

लसत्सुलोत – लोचनीं, जने सदा वरप्रदाम्।कपाल – शूल धारिणीं, भजामि विन्ध्यवासिनीम्॥

Dibhu.com-Divya Bhuvan is committed for quality content on Hindutva and Divya Bhumi Bharat. If you like our efforts please continue visiting and supportting us more often.😀


कराब्जदानदाधरां, शिवां शिवप्रदायिनीम्।वरा – वराननां शुभां, भजामि विन्ध्यवासिनीम्॥

कपीन्द्र – जामिनीप्रदां, त्रिधास्वरूपधारिणीम्।जले – स्थले निवासिनीं, भजामि विन्ध्यवासिनीम्॥

विशिष्ट – शिष्टकारिणीं, विशालरूप धारिणीम्।महोदरे – विलासिनीं, भजामि विन्ध्यवासिनीम्॥

पुरन्दरादिसेवितां, सुरारिवंशखंडिताम्।विशुद्ध – बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम्॥

इति श्री विन्ध्येश्वरीस्तोत्रं

|| जय माँ विन्ध्यवासिनी ।।

Facebook Comments Box

How useful was this post?

Click on a star to rate it!

We are sorry that this post was not useful for you!

Let us improve this post!

Tell us how we can improve this post?

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!